Declension table of ?śātin

Deva

MasculineSingularDualPlural
Nominativeśātī śātinau śātinaḥ
Vocativeśātin śātinau śātinaḥ
Accusativeśātinam śātinau śātinaḥ
Instrumentalśātinā śātibhyām śātibhiḥ
Dativeśātine śātibhyām śātibhyaḥ
Ablativeśātinaḥ śātibhyām śātibhyaḥ
Genitiveśātinaḥ śātinoḥ śātinām
Locativeśātini śātinoḥ śātiṣu

Compound śāti -

Adverb -śāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria