Declension table of ?śātapattraka

Deva

MasculineSingularDualPlural
Nominativeśātapattrakaḥ śātapattrakau śātapattrakāḥ
Vocativeśātapattraka śātapattrakau śātapattrakāḥ
Accusativeśātapattrakam śātapattrakau śātapattrakān
Instrumentalśātapattrakeṇa śātapattrakābhyām śātapattrakaiḥ śātapattrakebhiḥ
Dativeśātapattrakāya śātapattrakābhyām śātapattrakebhyaḥ
Ablativeśātapattrakāt śātapattrakābhyām śātapattrakebhyaḥ
Genitiveśātapattrakasya śātapattrakayoḥ śātapattrakāṇām
Locativeśātapattrake śātapattrakayoḥ śātapattrakeṣu

Compound śātapattraka -

Adverb -śātapattrakam -śātapattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria