Declension table of ?śātaka

Deva

MasculineSingularDualPlural
Nominativeśātakaḥ śātakau śātakāḥ
Vocativeśātaka śātakau śātakāḥ
Accusativeśātakam śātakau śātakān
Instrumentalśātakena śātakābhyām śātakaiḥ śātakebhiḥ
Dativeśātakāya śātakābhyām śātakebhyaḥ
Ablativeśātakāt śātakābhyām śātakebhyaḥ
Genitiveśātakasya śātakayoḥ śātakānām
Locativeśātake śātakayoḥ śātakeṣu

Compound śātaka -

Adverb -śātakam -śātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria