Declension table of ?śāsanahārin

Deva

MasculineSingularDualPlural
Nominativeśāsanahārī śāsanahāriṇau śāsanahāriṇaḥ
Vocativeśāsanahārin śāsanahāriṇau śāsanahāriṇaḥ
Accusativeśāsanahāriṇam śāsanahāriṇau śāsanahāriṇaḥ
Instrumentalśāsanahāriṇā śāsanahāribhyām śāsanahāribhiḥ
Dativeśāsanahāriṇe śāsanahāribhyām śāsanahāribhyaḥ
Ablativeśāsanahāriṇaḥ śāsanahāribhyām śāsanahāribhyaḥ
Genitiveśāsanahāriṇaḥ śāsanahāriṇoḥ śāsanahāriṇām
Locativeśāsanahāriṇi śāsanahāriṇoḥ śāsanahāriṣu

Compound śāsanahāri -

Adverb -śāsanahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria