Declension table of ?śārīrakasambandhoktisaṅkṣepaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śārīrakasambandhoktisaṅkṣepaḥ | śārīrakasambandhoktisaṅkṣepau | śārīrakasambandhoktisaṅkṣepāḥ |
Vocative | śārīrakasambandhoktisaṅkṣepa | śārīrakasambandhoktisaṅkṣepau | śārīrakasambandhoktisaṅkṣepāḥ |
Accusative | śārīrakasambandhoktisaṅkṣepam | śārīrakasambandhoktisaṅkṣepau | śārīrakasambandhoktisaṅkṣepān |
Instrumental | śārīrakasambandhoktisaṅkṣepeṇa | śārīrakasambandhoktisaṅkṣepābhyām | śārīrakasambandhoktisaṅkṣepaiḥ śārīrakasambandhoktisaṅkṣepebhiḥ |
Dative | śārīrakasambandhoktisaṅkṣepāya | śārīrakasambandhoktisaṅkṣepābhyām | śārīrakasambandhoktisaṅkṣepebhyaḥ |
Ablative | śārīrakasambandhoktisaṅkṣepāt | śārīrakasambandhoktisaṅkṣepābhyām | śārīrakasambandhoktisaṅkṣepebhyaḥ |
Genitive | śārīrakasambandhoktisaṅkṣepasya | śārīrakasambandhoktisaṅkṣepayoḥ | śārīrakasambandhoktisaṅkṣepāṇām |
Locative | śārīrakasambandhoktisaṅkṣepe | śārīrakasambandhoktisaṅkṣepayoḥ | śārīrakasambandhoktisaṅkṣepeṣu |