Declension table of ?śāpagrastaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāpagrastaḥ | śāpagrastau | śāpagrastāḥ |
Vocative | śāpagrasta | śāpagrastau | śāpagrastāḥ |
Accusative | śāpagrastam | śāpagrastau | śāpagrastān |
Instrumental | śāpagrastena | śāpagrastābhyām | śāpagrastaiḥ śāpagrastebhiḥ |
Dative | śāpagrastāya | śāpagrastābhyām | śāpagrastebhyaḥ |
Ablative | śāpagrastāt | śāpagrastābhyām | śāpagrastebhyaḥ |
Genitive | śāpagrastasya | śāpagrastayoḥ | śāpagrastānām |
Locative | śāpagraste | śāpagrastayoḥ | śāpagrasteṣu |