Declension table of ?śāntiyuktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntiyuktaḥ | śāntiyuktau | śāntiyuktāḥ |
Vocative | śāntiyukta | śāntiyuktau | śāntiyuktāḥ |
Accusative | śāntiyuktam | śāntiyuktau | śāntiyuktān |
Instrumental | śāntiyuktena | śāntiyuktābhyām | śāntiyuktaiḥ śāntiyuktebhiḥ |
Dative | śāntiyuktāya | śāntiyuktābhyām | śāntiyuktebhyaḥ |
Ablative | śāntiyuktāt | śāntiyuktābhyām | śāntiyuktebhyaḥ |
Genitive | śāntiyuktasya | śāntiyuktayoḥ | śāntiyuktānām |
Locative | śāntiyukte | śāntiyuktayoḥ | śāntiyukteṣu |