Declension table of ?śāntiprakāśa

Deva

MasculineSingularDualPlural
Nominativeśāntiprakāśaḥ śāntiprakāśau śāntiprakāśāḥ
Vocativeśāntiprakāśa śāntiprakāśau śāntiprakāśāḥ
Accusativeśāntiprakāśam śāntiprakāśau śāntiprakāśān
Instrumentalśāntiprakāśena śāntiprakāśābhyām śāntiprakāśaiḥ śāntiprakāśebhiḥ
Dativeśāntiprakāśāya śāntiprakāśābhyām śāntiprakāśebhyaḥ
Ablativeśāntiprakāśāt śāntiprakāśābhyām śāntiprakāśebhyaḥ
Genitiveśāntiprakāśasya śāntiprakāśayoḥ śāntiprakāśānām
Locativeśāntiprakāśe śāntiprakāśayoḥ śāntiprakāśeṣu

Compound śāntiprakāśa -

Adverb -śāntiprakāśam -śāntiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria