Declension table of ?śāntimantra

Deva

MasculineSingularDualPlural
Nominativeśāntimantraḥ śāntimantrau śāntimantrāḥ
Vocativeśāntimantra śāntimantrau śāntimantrāḥ
Accusativeśāntimantram śāntimantrau śāntimantrān
Instrumentalśāntimantreṇa śāntimantrābhyām śāntimantraiḥ śāntimantrebhiḥ
Dativeśāntimantrāya śāntimantrābhyām śāntimantrebhyaḥ
Ablativeśāntimantrāt śāntimantrābhyām śāntimantrebhyaḥ
Genitiveśāntimantrasya śāntimantrayoḥ śāntimantrāṇām
Locativeśāntimantre śāntimantrayoḥ śāntimantreṣu

Compound śāntimantra -

Adverb -śāntimantram -śāntimantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria