Declension table of ?śāntidaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāntidaḥ | śāntidau | śāntidāḥ |
Vocative | śāntida | śāntidau | śāntidāḥ |
Accusative | śāntidam | śāntidau | śāntidān |
Instrumental | śāntidena | śāntidābhyām | śāntidaiḥ śāntidebhiḥ |
Dative | śāntidāya | śāntidābhyām | śāntidebhyaḥ |
Ablative | śāntidāt | śāntidābhyām | śāntidebhyaḥ |
Genitive | śāntidasya | śāntidayoḥ | śāntidānām |
Locative | śāntide | śāntidayoḥ | śāntideṣu |