Declension table of ?śāntida

Deva

MasculineSingularDualPlural
Nominativeśāntidaḥ śāntidau śāntidāḥ
Vocativeśāntida śāntidau śāntidāḥ
Accusativeśāntidam śāntidau śāntidān
Instrumentalśāntidena śāntidābhyām śāntidaiḥ śāntidebhiḥ
Dativeśāntidāya śāntidābhyām śāntidebhyaḥ
Ablativeśāntidāt śāntidābhyām śāntidebhyaḥ
Genitiveśāntidasya śāntidayoḥ śāntidānām
Locativeśāntide śāntidayoḥ śāntideṣu

Compound śāntida -

Adverb -śāntidam -śāntidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria