Declension table of ?śāntamati

Deva

MasculineSingularDualPlural
Nominativeśāntamatiḥ śāntamatī śāntamatayaḥ
Vocativeśāntamate śāntamatī śāntamatayaḥ
Accusativeśāntamatim śāntamatī śāntamatīn
Instrumentalśāntamatinā śāntamatibhyām śāntamatibhiḥ
Dativeśāntamataye śāntamatibhyām śāntamatibhyaḥ
Ablativeśāntamateḥ śāntamatibhyām śāntamatibhyaḥ
Genitiveśāntamateḥ śāntamatyoḥ śāntamatīnām
Locativeśāntamatau śāntamatyoḥ śāntamatiṣu

Compound śāntamati -

Adverb -śāntamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria