Declension table of ?śāntamala

Deva

MasculineSingularDualPlural
Nominativeśāntamalaḥ śāntamalau śāntamalāḥ
Vocativeśāntamala śāntamalau śāntamalāḥ
Accusativeśāntamalam śāntamalau śāntamalān
Instrumentalśāntamalena śāntamalābhyām śāntamalaiḥ śāntamalebhiḥ
Dativeśāntamalāya śāntamalābhyām śāntamalebhyaḥ
Ablativeśāntamalāt śāntamalābhyām śāntamalebhyaḥ
Genitiveśāntamalasya śāntamalayoḥ śāntamalānām
Locativeśāntamale śāntamalayoḥ śāntamaleṣu

Compound śāntamala -

Adverb -śāntamalam -śāntamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria