Declension table of ?śākvarapṛṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śākvarapṛṣṭhaḥ | śākvarapṛṣṭhau | śākvarapṛṣṭhāḥ |
Vocative | śākvarapṛṣṭha | śākvarapṛṣṭhau | śākvarapṛṣṭhāḥ |
Accusative | śākvarapṛṣṭham | śākvarapṛṣṭhau | śākvarapṛṣṭhān |
Instrumental | śākvarapṛṣṭhena | śākvarapṛṣṭhābhyām | śākvarapṛṣṭhaiḥ śākvarapṛṣṭhebhiḥ |
Dative | śākvarapṛṣṭhāya | śākvarapṛṣṭhābhyām | śākvarapṛṣṭhebhyaḥ |
Ablative | śākvarapṛṣṭhāt | śākvarapṛṣṭhābhyām | śākvarapṛṣṭhebhyaḥ |
Genitive | śākvarapṛṣṭhasya | śākvarapṛṣṭhayoḥ | śākvarapṛṣṭhānām |
Locative | śākvarapṛṣṭhe | śākvarapṛṣṭhayoḥ | śākvarapṛṣṭheṣu |