Declension table of ?śākvaragarbha

Deva

MasculineSingularDualPlural
Nominativeśākvaragarbhaḥ śākvaragarbhau śākvaragarbhāḥ
Vocativeśākvaragarbha śākvaragarbhau śākvaragarbhāḥ
Accusativeśākvaragarbham śākvaragarbhau śākvaragarbhān
Instrumentalśākvaragarbheṇa śākvaragarbhābhyām śākvaragarbhaiḥ śākvaragarbhebhiḥ
Dativeśākvaragarbhāya śākvaragarbhābhyām śākvaragarbhebhyaḥ
Ablativeśākvaragarbhāt śākvaragarbhābhyām śākvaragarbhebhyaḥ
Genitiveśākvaragarbhasya śākvaragarbhayoḥ śākvaragarbhāṇām
Locativeśākvaragarbhe śākvaragarbhayoḥ śākvaragarbheṣu

Compound śākvaragarbha -

Adverb -śākvaragarbham -śākvaragarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria