Declension table of ?śākuntaleya

Deva

MasculineSingularDualPlural
Nominativeśākuntaleyaḥ śākuntaleyau śākuntaleyāḥ
Vocativeśākuntaleya śākuntaleyau śākuntaleyāḥ
Accusativeśākuntaleyam śākuntaleyau śākuntaleyān
Instrumentalśākuntaleyena śākuntaleyābhyām śākuntaleyaiḥ śākuntaleyebhiḥ
Dativeśākuntaleyāya śākuntaleyābhyām śākuntaleyebhyaḥ
Ablativeśākuntaleyāt śākuntaleyābhyām śākuntaleyebhyaḥ
Genitiveśākuntaleyasya śākuntaleyayoḥ śākuntaleyānām
Locativeśākuntaleye śākuntaleyayoḥ śākuntaleyeṣu

Compound śākuntaleya -

Adverb -śākuntaleyam -śākuntaleyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria