Declension table of ?śākunasāroddhāra

Deva

MasculineSingularDualPlural
Nominativeśākunasāroddhāraḥ śākunasāroddhārau śākunasāroddhārāḥ
Vocativeśākunasāroddhāra śākunasāroddhārau śākunasāroddhārāḥ
Accusativeśākunasāroddhāram śākunasāroddhārau śākunasāroddhārān
Instrumentalśākunasāroddhāreṇa śākunasāroddhārābhyām śākunasāroddhāraiḥ śākunasāroddhārebhiḥ
Dativeśākunasāroddhārāya śākunasāroddhārābhyām śākunasāroddhārebhyaḥ
Ablativeśākunasāroddhārāt śākunasāroddhārābhyām śākunasāroddhārebhyaḥ
Genitiveśākunasāroddhārasya śākunasāroddhārayoḥ śākunasāroddhārāṇām
Locativeśākunasāroddhāre śākunasāroddhārayoḥ śākunasāroddhāreṣu

Compound śākunasāroddhāra -

Adverb -śākunasāroddhāram -śākunasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria