Declension table of ?śākhāraṇḍa

Deva

MasculineSingularDualPlural
Nominativeśākhāraṇḍaḥ śākhāraṇḍau śākhāraṇḍāḥ
Vocativeśākhāraṇḍa śākhāraṇḍau śākhāraṇḍāḥ
Accusativeśākhāraṇḍam śākhāraṇḍau śākhāraṇḍān
Instrumentalśākhāraṇḍena śākhāraṇḍābhyām śākhāraṇḍaiḥ śākhāraṇḍebhiḥ
Dativeśākhāraṇḍāya śākhāraṇḍābhyām śākhāraṇḍebhyaḥ
Ablativeśākhāraṇḍāt śākhāraṇḍābhyām śākhāraṇḍebhyaḥ
Genitiveśākhāraṇḍasya śākhāraṇḍayoḥ śākhāraṇḍānām
Locativeśākhāraṇḍe śākhāraṇḍayoḥ śākhāraṇḍeṣu

Compound śākhāraṇḍa -

Adverb -śākhāraṇḍam -śākhāraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria