Declension table of ?śākhādhyetṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śākhādhyetā | śākhādhyetārau | śākhādhyetāraḥ |
Vocative | śākhādhyetaḥ | śākhādhyetārau | śākhādhyetāraḥ |
Accusative | śākhādhyetāram | śākhādhyetārau | śākhādhyetṝn |
Instrumental | śākhādhyetrā | śākhādhyetṛbhyām | śākhādhyetṛbhiḥ |
Dative | śākhādhyetre | śākhādhyetṛbhyām | śākhādhyetṛbhyaḥ |
Ablative | śākhādhyetuḥ | śākhādhyetṛbhyām | śākhādhyetṛbhyaḥ |
Genitive | śākhādhyetuḥ | śākhādhyetroḥ | śākhādhyetṝṇām |
Locative | śākhādhyetari | śākhādhyetroḥ | śākhādhyetṛṣu |