Declension table of ?śākhādaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śākhādaṇḍaḥ | śākhādaṇḍau | śākhādaṇḍāḥ |
Vocative | śākhādaṇḍa | śākhādaṇḍau | śākhādaṇḍāḥ |
Accusative | śākhādaṇḍam | śākhādaṇḍau | śākhādaṇḍān |
Instrumental | śākhādaṇḍena | śākhādaṇḍābhyām | śākhādaṇḍaiḥ śākhādaṇḍebhiḥ |
Dative | śākhādaṇḍāya | śākhādaṇḍābhyām | śākhādaṇḍebhyaḥ |
Ablative | śākhādaṇḍāt | śākhādaṇḍābhyām | śākhādaṇḍebhyaḥ |
Genitive | śākhādaṇḍasya | śākhādaṇḍayoḥ | śākhādaṇḍānām |
Locative | śākhādaṇḍe | śākhādaṇḍayoḥ | śākhādaṇḍeṣu |