Declension table of ?śākhādaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśākhādaṇḍaḥ śākhādaṇḍau śākhādaṇḍāḥ
Vocativeśākhādaṇḍa śākhādaṇḍau śākhādaṇḍāḥ
Accusativeśākhādaṇḍam śākhādaṇḍau śākhādaṇḍān
Instrumentalśākhādaṇḍena śākhādaṇḍābhyām śākhādaṇḍaiḥ śākhādaṇḍebhiḥ
Dativeśākhādaṇḍāya śākhādaṇḍābhyām śākhādaṇḍebhyaḥ
Ablativeśākhādaṇḍāt śākhādaṇḍābhyām śākhādaṇḍebhyaḥ
Genitiveśākhādaṇḍasya śākhādaṇḍayoḥ śākhādaṇḍānām
Locativeśākhādaṇḍe śākhādaṇḍayoḥ śākhādaṇḍeṣu

Compound śākhādaṇḍa -

Adverb -śākhādaṇḍam -śākhādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria