Declension table of ?śākhābhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śākhābhedaḥ | śākhābhedau | śākhābhedāḥ |
Vocative | śākhābheda | śākhābhedau | śākhābhedāḥ |
Accusative | śākhābhedam | śākhābhedau | śākhābhedān |
Instrumental | śākhābhedena | śākhābhedābhyām | śākhābhedaiḥ śākhābhedebhiḥ |
Dative | śākhābhedāya | śākhābhedābhyām | śākhābhedebhyaḥ |
Ablative | śākhābhedāt | śākhābhedābhyām | śākhābhedebhyaḥ |
Genitive | śākhābhedasya | śākhābhedayoḥ | śākhābhedānām |
Locative | śākhābhede | śākhābhedayoḥ | śākhābhedeṣu |