Declension table of ?śākaracita

Deva

MasculineSingularDualPlural
Nominativeśākaracitaḥ śākaracitau śākaracitāḥ
Vocativeśākaracita śākaracitau śākaracitāḥ
Accusativeśākaracitam śākaracitau śākaracitān
Instrumentalśākaracitena śākaracitābhyām śākaracitaiḥ śākaracitebhiḥ
Dativeśākaracitāya śākaracitābhyām śākaracitebhyaḥ
Ablativeśākaracitāt śākaracitābhyām śākaracitebhyaḥ
Genitiveśākaracitasya śākaracitayoḥ śākaracitānām
Locativeśākaracite śākaracitayoḥ śākaraciteṣu

Compound śākaracita -

Adverb -śākaracitam -śākaracitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria