Declension table of ?śākalahomīya

Deva

MasculineSingularDualPlural
Nominativeśākalahomīyaḥ śākalahomīyau śākalahomīyāḥ
Vocativeśākalahomīya śākalahomīyau śākalahomīyāḥ
Accusativeśākalahomīyam śākalahomīyau śākalahomīyān
Instrumentalśākalahomīyena śākalahomīyābhyām śākalahomīyaiḥ śākalahomīyebhiḥ
Dativeśākalahomīyāya śākalahomīyābhyām śākalahomīyebhyaḥ
Ablativeśākalahomīyāt śākalahomīyābhyām śākalahomīyebhyaḥ
Genitiveśākalahomīyasya śākalahomīyayoḥ śākalahomīyānām
Locativeśākalahomīye śākalahomīyayoḥ śākalahomīyeṣu

Compound śākalahomīya -

Adverb -śākalahomīyam -śākalahomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria