Declension table of ?śākṛtkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śākṛtkaḥ | śākṛtkau | śākṛtkāḥ |
Vocative | śākṛtka | śākṛtkau | śākṛtkāḥ |
Accusative | śākṛtkam | śākṛtkau | śākṛtkān |
Instrumental | śākṛtkena | śākṛtkābhyām | śākṛtkaiḥ śākṛtkebhiḥ |
Dative | śākṛtkāya | śākṛtkābhyām | śākṛtkebhyaḥ |
Ablative | śākṛtkāt | śākṛtkābhyām | śākṛtkebhyaḥ |
Genitive | śākṛtkasya | śākṛtkayoḥ | śākṛtkānām |
Locative | śākṛtke | śākṛtkayoḥ | śākṛtkeṣu |