Declension table of ?śākṛtka

Deva

MasculineSingularDualPlural
Nominativeśākṛtkaḥ śākṛtkau śākṛtkāḥ
Vocativeśākṛtka śākṛtkau śākṛtkāḥ
Accusativeśākṛtkam śākṛtkau śākṛtkān
Instrumentalśākṛtkena śākṛtkābhyām śākṛtkaiḥ śākṛtkebhiḥ
Dativeśākṛtkāya śākṛtkābhyām śākṛtkebhyaḥ
Ablativeśākṛtkāt śākṛtkābhyām śākṛtkebhyaḥ
Genitiveśākṛtkasya śākṛtkayoḥ śākṛtkānām
Locativeśākṛtke śākṛtkayoḥ śākṛtkeṣu

Compound śākṛtka -

Adverb -śākṛtkam -śākṛtkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria