Declension table of ?śāṅkhikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāṅkhikaḥ | śāṅkhikau | śāṅkhikāḥ |
Vocative | śāṅkhika | śāṅkhikau | śāṅkhikāḥ |
Accusative | śāṅkhikam | śāṅkhikau | śāṅkhikān |
Instrumental | śāṅkhikena | śāṅkhikābhyām | śāṅkhikaiḥ śāṅkhikebhiḥ |
Dative | śāṅkhikāya | śāṅkhikābhyām | śāṅkhikebhyaḥ |
Ablative | śāṅkhikāt | śāṅkhikābhyām | śāṅkhikebhyaḥ |
Genitive | śāṅkhikasya | śāṅkhikayoḥ | śāṅkhikānām |
Locative | śāṅkhike | śāṅkhikayoḥ | śāṅkhikeṣu |