Declension table of ?śāṅkhalikhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāṅkhalikhitaḥ | śāṅkhalikhitau | śāṅkhalikhitāḥ |
Vocative | śāṅkhalikhita | śāṅkhalikhitau | śāṅkhalikhitāḥ |
Accusative | śāṅkhalikhitam | śāṅkhalikhitau | śāṅkhalikhitān |
Instrumental | śāṅkhalikhitena | śāṅkhalikhitābhyām | śāṅkhalikhitaiḥ śāṅkhalikhitebhiḥ |
Dative | śāṅkhalikhitāya | śāṅkhalikhitābhyām | śāṅkhalikhitebhyaḥ |
Ablative | śāṅkhalikhitāt | śāṅkhalikhitābhyām | śāṅkhalikhitebhyaḥ |
Genitive | śāṅkhalikhitasya | śāṅkhalikhitayoḥ | śāṅkhalikhitānām |
Locative | śāṅkhalikhite | śāṅkhalikhitayoḥ | śāṅkhalikhiteṣu |