Declension table of ?śādaharita

Deva

MasculineSingularDualPlural
Nominativeśādaharitaḥ śādaharitau śādaharitāḥ
Vocativeśādaharita śādaharitau śādaharitāḥ
Accusativeśādaharitam śādaharitau śādaharitān
Instrumentalśādaharitena śādaharitābhyām śādaharitaiḥ śādaharitebhiḥ
Dativeśādaharitāya śādaharitābhyām śādaharitebhyaḥ
Ablativeśādaharitāt śādaharitābhyām śādaharitebhyaḥ
Genitiveśādaharitasya śādaharitayoḥ śādaharitānām
Locativeśādaharite śādaharitayoḥ śādahariteṣu

Compound śādaharita -

Adverb -śādaharitam -śādaharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria