Declension table of ?śāṇakavāsa

Deva

MasculineSingularDualPlural
Nominativeśāṇakavāsaḥ śāṇakavāsau śāṇakavāsāḥ
Vocativeśāṇakavāsa śāṇakavāsau śāṇakavāsāḥ
Accusativeśāṇakavāsam śāṇakavāsau śāṇakavāsān
Instrumentalśāṇakavāsena śāṇakavāsābhyām śāṇakavāsaiḥ śāṇakavāsebhiḥ
Dativeśāṇakavāsāya śāṇakavāsābhyām śāṇakavāsebhyaḥ
Ablativeśāṇakavāsāt śāṇakavāsābhyām śāṇakavāsebhyaḥ
Genitiveśāṇakavāsasya śāṇakavāsayoḥ śāṇakavāsānām
Locativeśāṇakavāse śāṇakavāsayoḥ śāṇakavāseṣu

Compound śāṇakavāsa -

Adverb -śāṇakavāsam -śāṇakavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria