Declension table of ?śāṇḍilaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāṇḍilaḥ | śāṇḍilau | śāṇḍilāḥ |
Vocative | śāṇḍila | śāṇḍilau | śāṇḍilāḥ |
Accusative | śāṇḍilam | śāṇḍilau | śāṇḍilān |
Instrumental | śāṇḍilena | śāṇḍilābhyām | śāṇḍilaiḥ śāṇḍilebhiḥ |
Dative | śāṇḍilāya | śāṇḍilābhyām | śāṇḍilebhyaḥ |
Ablative | śāṇḍilāt | śāṇḍilābhyām | śāṇḍilebhyaḥ |
Genitive | śāṇḍilasya | śāṇḍilayoḥ | śāṇḍilānām |
Locative | śāṇḍile | śāṇḍilayoḥ | śāṇḍileṣu |