Declension table of ?śāṇḍikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāṇḍikaḥ | śāṇḍikau | śāṇḍikāḥ |
Vocative | śāṇḍika | śāṇḍikau | śāṇḍikāḥ |
Accusative | śāṇḍikam | śāṇḍikau | śāṇḍikān |
Instrumental | śāṇḍikena | śāṇḍikābhyām | śāṇḍikaiḥ śāṇḍikebhiḥ |
Dative | śāṇḍikāya | śāṇḍikābhyām | śāṇḍikebhyaḥ |
Ablative | śāṇḍikāt | śāṇḍikābhyām | śāṇḍikebhyaḥ |
Genitive | śāṇḍikasya | śāṇḍikayoḥ | śāṇḍikānām |
Locative | śāṇḍike | śāṇḍikayoḥ | śāṇḍikeṣu |