Declension table of ?śaṣpiñjara

Deva

MasculineSingularDualPlural
Nominativeśaṣpiñjaraḥ śaṣpiñjarau śaṣpiñjarāḥ
Vocativeśaṣpiñjara śaṣpiñjarau śaṣpiñjarāḥ
Accusativeśaṣpiñjaram śaṣpiñjarau śaṣpiñjarān
Instrumentalśaṣpiñjareṇa śaṣpiñjarābhyām śaṣpiñjaraiḥ śaṣpiñjarebhiḥ
Dativeśaṣpiñjarāya śaṣpiñjarābhyām śaṣpiñjarebhyaḥ
Ablativeśaṣpiñjarāt śaṣpiñjarābhyām śaṣpiñjarebhyaḥ
Genitiveśaṣpiñjarasya śaṣpiñjarayoḥ śaṣpiñjarāṇām
Locativeśaṣpiñjare śaṣpiñjarayoḥ śaṣpiñjareṣu

Compound śaṣpiñjara -

Adverb -śaṣpiñjaram -śaṣpiñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria