Declension table of ?śṛtaṅkṛtyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛtaṅkṛtyaḥ | śṛtaṅkṛtyau | śṛtaṅkṛtyāḥ |
Vocative | śṛtaṅkṛtya | śṛtaṅkṛtyau | śṛtaṅkṛtyāḥ |
Accusative | śṛtaṅkṛtyam | śṛtaṅkṛtyau | śṛtaṅkṛtyān |
Instrumental | śṛtaṅkṛtyena | śṛtaṅkṛtyābhyām | śṛtaṅkṛtyaiḥ śṛtaṅkṛtyebhiḥ |
Dative | śṛtaṅkṛtyāya | śṛtaṅkṛtyābhyām | śṛtaṅkṛtyebhyaḥ |
Ablative | śṛtaṅkṛtyāt | śṛtaṅkṛtyābhyām | śṛtaṅkṛtyebhyaḥ |
Genitive | śṛtaṅkṛtyasya | śṛtaṅkṛtyayoḥ | śṛtaṅkṛtyānām |
Locative | śṛtaṅkṛtye | śṛtaṅkṛtyayoḥ | śṛtaṅkṛtyeṣu |