Declension table of ?śṛṅgika

Deva

MasculineSingularDualPlural
Nominativeśṛṅgikaḥ śṛṅgikau śṛṅgikāḥ
Vocativeśṛṅgika śṛṅgikau śṛṅgikāḥ
Accusativeśṛṅgikam śṛṅgikau śṛṅgikān
Instrumentalśṛṅgikeṇa śṛṅgikābhyām śṛṅgikaiḥ śṛṅgikebhiḥ
Dativeśṛṅgikāya śṛṅgikābhyām śṛṅgikebhyaḥ
Ablativeśṛṅgikāt śṛṅgikābhyām śṛṅgikebhyaḥ
Genitiveśṛṅgikasya śṛṅgikayoḥ śṛṅgikāṇām
Locativeśṛṅgike śṛṅgikayoḥ śṛṅgikeṣu

Compound śṛṅgika -

Adverb -śṛṅgikam -śṛṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria