Declension table of ?śṛṅgamūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgamūlaḥ | śṛṅgamūlau | śṛṅgamūlāḥ |
Vocative | śṛṅgamūla | śṛṅgamūlau | śṛṅgamūlāḥ |
Accusative | śṛṅgamūlam | śṛṅgamūlau | śṛṅgamūlān |
Instrumental | śṛṅgamūlena | śṛṅgamūlābhyām | śṛṅgamūlaiḥ śṛṅgamūlebhiḥ |
Dative | śṛṅgamūlāya | śṛṅgamūlābhyām | śṛṅgamūlebhyaḥ |
Ablative | śṛṅgamūlāt | śṛṅgamūlābhyām | śṛṅgamūlebhyaḥ |
Genitive | śṛṅgamūlasya | śṛṅgamūlayoḥ | śṛṅgamūlānām |
Locative | śṛṅgamūle | śṛṅgamūlayoḥ | śṛṅgamūleṣu |