Declension table of ?śṛṅgakūṭa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgakūṭaḥ śṛṅgakūṭau śṛṅgakūṭāḥ
Vocativeśṛṅgakūṭa śṛṅgakūṭau śṛṅgakūṭāḥ
Accusativeśṛṅgakūṭam śṛṅgakūṭau śṛṅgakūṭān
Instrumentalśṛṅgakūṭena śṛṅgakūṭābhyām śṛṅgakūṭaiḥ śṛṅgakūṭebhiḥ
Dativeśṛṅgakūṭāya śṛṅgakūṭābhyām śṛṅgakūṭebhyaḥ
Ablativeśṛṅgakūṭāt śṛṅgakūṭābhyām śṛṅgakūṭebhyaḥ
Genitiveśṛṅgakūṭasya śṛṅgakūṭayoḥ śṛṅgakūṭānām
Locativeśṛṅgakūṭe śṛṅgakūṭayoḥ śṛṅgakūṭeṣu

Compound śṛṅgakūṭa -

Adverb -śṛṅgakūṭam -śṛṅgakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria