Declension table of ?śṛṅgāravatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgāravān | śṛṅgāravantau | śṛṅgāravantaḥ |
Vocative | śṛṅgāravan | śṛṅgāravantau | śṛṅgāravantaḥ |
Accusative | śṛṅgāravantam | śṛṅgāravantau | śṛṅgāravataḥ |
Instrumental | śṛṅgāravatā | śṛṅgāravadbhyām | śṛṅgāravadbhiḥ |
Dative | śṛṅgāravate | śṛṅgāravadbhyām | śṛṅgāravadbhyaḥ |
Ablative | śṛṅgāravataḥ | śṛṅgāravadbhyām | śṛṅgāravadbhyaḥ |
Genitive | śṛṅgāravataḥ | śṛṅgāravatoḥ | śṛṅgāravatām |
Locative | śṛṅgāravati | śṛṅgāravatoḥ | śṛṅgāravatsu |