Declension table of ?yuvībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yuvībhūtaḥ | yuvībhūtau | yuvībhūtāḥ |
Vocative | yuvībhūta | yuvībhūtau | yuvībhūtāḥ |
Accusative | yuvībhūtam | yuvībhūtau | yuvībhūtān |
Instrumental | yuvībhūtena | yuvībhūtābhyām | yuvībhūtaiḥ yuvībhūtebhiḥ |
Dative | yuvībhūtāya | yuvībhūtābhyām | yuvībhūtebhyaḥ |
Ablative | yuvībhūtāt | yuvībhūtābhyām | yuvībhūtebhyaḥ |
Genitive | yuvībhūtasya | yuvībhūtayoḥ | yuvībhūtānām |
Locative | yuvībhūte | yuvībhūtayoḥ | yuvībhūteṣu |