Declension table of ?yuṣmeṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yuṣmeṣitaḥ | yuṣmeṣitau | yuṣmeṣitāḥ |
Vocative | yuṣmeṣita | yuṣmeṣitau | yuṣmeṣitāḥ |
Accusative | yuṣmeṣitam | yuṣmeṣitau | yuṣmeṣitān |
Instrumental | yuṣmeṣitena | yuṣmeṣitābhyām | yuṣmeṣitaiḥ yuṣmeṣitebhiḥ |
Dative | yuṣmeṣitāya | yuṣmeṣitābhyām | yuṣmeṣitebhyaḥ |
Ablative | yuṣmeṣitāt | yuṣmeṣitābhyām | yuṣmeṣitebhyaḥ |
Genitive | yuṣmeṣitasya | yuṣmeṣitayoḥ | yuṣmeṣitānām |
Locative | yuṣmeṣite | yuṣmeṣitayoḥ | yuṣmeṣiteṣu |