Declension table of ?yuṣmānītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yuṣmānītaḥ | yuṣmānītau | yuṣmānītāḥ |
Vocative | yuṣmānīta | yuṣmānītau | yuṣmānītāḥ |
Accusative | yuṣmānītam | yuṣmānītau | yuṣmānītān |
Instrumental | yuṣmānītena | yuṣmānītābhyām | yuṣmānītaiḥ yuṣmānītebhiḥ |
Dative | yuṣmānītāya | yuṣmānītābhyām | yuṣmānītebhyaḥ |
Ablative | yuṣmānītāt | yuṣmānītābhyām | yuṣmānītebhyaḥ |
Genitive | yuṣmānītasya | yuṣmānītayoḥ | yuṣmānītānām |
Locative | yuṣmānīte | yuṣmānītayoḥ | yuṣmānīteṣu |