Declension table of ?yogavāsiṣṭhatātparyaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yogavāsiṣṭhatātparyaprakāśaḥ | yogavāsiṣṭhatātparyaprakāśau | yogavāsiṣṭhatātparyaprakāśāḥ |
Vocative | yogavāsiṣṭhatātparyaprakāśa | yogavāsiṣṭhatātparyaprakāśau | yogavāsiṣṭhatātparyaprakāśāḥ |
Accusative | yogavāsiṣṭhatātparyaprakāśam | yogavāsiṣṭhatātparyaprakāśau | yogavāsiṣṭhatātparyaprakāśān |
Instrumental | yogavāsiṣṭhatātparyaprakāśena | yogavāsiṣṭhatātparyaprakāśābhyām | yogavāsiṣṭhatātparyaprakāśaiḥ yogavāsiṣṭhatātparyaprakāśebhiḥ |
Dative | yogavāsiṣṭhatātparyaprakāśāya | yogavāsiṣṭhatātparyaprakāśābhyām | yogavāsiṣṭhatātparyaprakāśebhyaḥ |
Ablative | yogavāsiṣṭhatātparyaprakāśāt | yogavāsiṣṭhatātparyaprakāśābhyām | yogavāsiṣṭhatātparyaprakāśebhyaḥ |
Genitive | yogavāsiṣṭhatātparyaprakāśasya | yogavāsiṣṭhatātparyaprakāśayoḥ | yogavāsiṣṭhatātparyaprakāśānām |
Locative | yogavāsiṣṭhatātparyaprakāśe | yogavāsiṣṭhatātparyaprakāśayoḥ | yogavāsiṣṭhatātparyaprakāśeṣu |