Declension table of ?yaśorāśi

Deva

MasculineSingularDualPlural
Nominativeyaśorāśiḥ yaśorāśī yaśorāśayaḥ
Vocativeyaśorāśe yaśorāśī yaśorāśayaḥ
Accusativeyaśorāśim yaśorāśī yaśorāśīn
Instrumentalyaśorāśinā yaśorāśibhyām yaśorāśibhiḥ
Dativeyaśorāśaye yaśorāśibhyām yaśorāśibhyaḥ
Ablativeyaśorāśeḥ yaśorāśibhyām yaśorāśibhyaḥ
Genitiveyaśorāśeḥ yaśorāśyoḥ yaśorāśīnām
Locativeyaśorāśau yaśorāśyoḥ yaśorāśiṣu

Compound yaśorāśi -

Adverb -yaśorāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria