Declension table of ?yavapiṣṭaka

Deva

MasculineSingularDualPlural
Nominativeyavapiṣṭakaḥ yavapiṣṭakau yavapiṣṭakāḥ
Vocativeyavapiṣṭaka yavapiṣṭakau yavapiṣṭakāḥ
Accusativeyavapiṣṭakam yavapiṣṭakau yavapiṣṭakān
Instrumentalyavapiṣṭakena yavapiṣṭakābhyām yavapiṣṭakaiḥ yavapiṣṭakebhiḥ
Dativeyavapiṣṭakāya yavapiṣṭakābhyām yavapiṣṭakebhyaḥ
Ablativeyavapiṣṭakāt yavapiṣṭakābhyām yavapiṣṭakebhyaḥ
Genitiveyavapiṣṭakasya yavapiṣṭakayoḥ yavapiṣṭakānām
Locativeyavapiṣṭake yavapiṣṭakayoḥ yavapiṣṭakeṣu

Compound yavapiṣṭaka -

Adverb -yavapiṣṭakam -yavapiṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria