Declension table of ?yavācita

Deva

MasculineSingularDualPlural
Nominativeyavācitaḥ yavācitau yavācitāḥ
Vocativeyavācita yavācitau yavācitāḥ
Accusativeyavācitam yavācitau yavācitān
Instrumentalyavācitena yavācitābhyām yavācitaiḥ yavācitebhiḥ
Dativeyavācitāya yavācitābhyām yavācitebhyaḥ
Ablativeyavācitāt yavācitābhyām yavācitebhyaḥ
Genitiveyavācitasya yavācitayoḥ yavācitānām
Locativeyavācite yavācitayoḥ yavāciteṣu

Compound yavācita -

Adverb -yavācitam -yavācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria