Declension table of ?yavāṣika

Deva

MasculineSingularDualPlural
Nominativeyavāṣikaḥ yavāṣikau yavāṣikāḥ
Vocativeyavāṣika yavāṣikau yavāṣikāḥ
Accusativeyavāṣikam yavāṣikau yavāṣikān
Instrumentalyavāṣikeṇa yavāṣikābhyām yavāṣikaiḥ yavāṣikebhiḥ
Dativeyavāṣikāya yavāṣikābhyām yavāṣikebhyaḥ
Ablativeyavāṣikāt yavāṣikābhyām yavāṣikebhyaḥ
Genitiveyavāṣikasya yavāṣikayoḥ yavāṣikāṇām
Locativeyavāṣike yavāṣikayoḥ yavāṣikeṣu

Compound yavāṣika -

Adverb -yavāṣikam -yavāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria