Declension table of ?yatisaṃskāraprayoga

Deva

MasculineSingularDualPlural
Nominativeyatisaṃskāraprayogaḥ yatisaṃskāraprayogau yatisaṃskāraprayogāḥ
Vocativeyatisaṃskāraprayoga yatisaṃskāraprayogau yatisaṃskāraprayogāḥ
Accusativeyatisaṃskāraprayogam yatisaṃskāraprayogau yatisaṃskāraprayogān
Instrumentalyatisaṃskāraprayogeṇa yatisaṃskāraprayogābhyām yatisaṃskāraprayogaiḥ yatisaṃskāraprayogebhiḥ
Dativeyatisaṃskāraprayogāya yatisaṃskāraprayogābhyām yatisaṃskāraprayogebhyaḥ
Ablativeyatisaṃskāraprayogāt yatisaṃskāraprayogābhyām yatisaṃskāraprayogebhyaḥ
Genitiveyatisaṃskāraprayogasya yatisaṃskāraprayogayoḥ yatisaṃskāraprayogāṇām
Locativeyatisaṃskāraprayoge yatisaṃskāraprayogayoḥ yatisaṃskāraprayogeṣu

Compound yatisaṃskāraprayoga -

Adverb -yatisaṃskāraprayogam -yatisaṃskāraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria