Declension table of ?yatisaṃskāraprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatisaṃskāraprayogaḥ | yatisaṃskāraprayogau | yatisaṃskāraprayogāḥ |
Vocative | yatisaṃskāraprayoga | yatisaṃskāraprayogau | yatisaṃskāraprayogāḥ |
Accusative | yatisaṃskāraprayogam | yatisaṃskāraprayogau | yatisaṃskāraprayogān |
Instrumental | yatisaṃskāraprayogeṇa | yatisaṃskāraprayogābhyām | yatisaṃskāraprayogaiḥ yatisaṃskāraprayogebhiḥ |
Dative | yatisaṃskāraprayogāya | yatisaṃskāraprayogābhyām | yatisaṃskāraprayogebhyaḥ |
Ablative | yatisaṃskāraprayogāt | yatisaṃskāraprayogābhyām | yatisaṃskāraprayogebhyaḥ |
Genitive | yatisaṃskāraprayogasya | yatisaṃskāraprayogayoḥ | yatisaṃskāraprayogāṇām |
Locative | yatisaṃskāraprayoge | yatisaṃskāraprayogayoḥ | yatisaṃskāraprayogeṣu |