Declension table of ?yathāprāptiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāprāptiḥ | yathāprāptī | yathāprāptayaḥ |
Vocative | yathāprāpte | yathāprāptī | yathāprāptayaḥ |
Accusative | yathāprāptim | yathāprāptī | yathāprāptīn |
Instrumental | yathāprāptinā | yathāprāptibhyām | yathāprāptibhiḥ |
Dative | yathāprāptaye | yathāprāptibhyām | yathāprāptibhyaḥ |
Ablative | yathāprāpteḥ | yathāprāptibhyām | yathāprāptibhyaḥ |
Genitive | yathāprāpteḥ | yathāprāptyoḥ | yathāprāptīnām |
Locative | yathāprāptau | yathāprāptyoḥ | yathāprāptiṣu |