Declension table of ?yamasabhīya

Deva

MasculineSingularDualPlural
Nominativeyamasabhīyaḥ yamasabhīyau yamasabhīyāḥ
Vocativeyamasabhīya yamasabhīyau yamasabhīyāḥ
Accusativeyamasabhīyam yamasabhīyau yamasabhīyān
Instrumentalyamasabhīyena yamasabhīyābhyām yamasabhīyaiḥ yamasabhīyebhiḥ
Dativeyamasabhīyāya yamasabhīyābhyām yamasabhīyebhyaḥ
Ablativeyamasabhīyāt yamasabhīyābhyām yamasabhīyebhyaḥ
Genitiveyamasabhīyasya yamasabhīyayoḥ yamasabhīyānām
Locativeyamasabhīye yamasabhīyayoḥ yamasabhīyeṣu

Compound yamasabhīya -

Adverb -yamasabhīyam -yamasabhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria