Declension table of ?yamalārjunakabhañjana

Deva

MasculineSingularDualPlural
Nominativeyamalārjunakabhañjanaḥ yamalārjunakabhañjanau yamalārjunakabhañjanāḥ
Vocativeyamalārjunakabhañjana yamalārjunakabhañjanau yamalārjunakabhañjanāḥ
Accusativeyamalārjunakabhañjanam yamalārjunakabhañjanau yamalārjunakabhañjanān
Instrumentalyamalārjunakabhañjanena yamalārjunakabhañjanābhyām yamalārjunakabhañjanaiḥ yamalārjunakabhañjanebhiḥ
Dativeyamalārjunakabhañjanāya yamalārjunakabhañjanābhyām yamalārjunakabhañjanebhyaḥ
Ablativeyamalārjunakabhañjanāt yamalārjunakabhañjanābhyām yamalārjunakabhañjanebhyaḥ
Genitiveyamalārjunakabhañjanasya yamalārjunakabhañjanayoḥ yamalārjunakabhañjanānām
Locativeyamalārjunakabhañjane yamalārjunakabhañjanayoḥ yamalārjunakabhañjaneṣu

Compound yamalārjunakabhañjana -

Adverb -yamalārjunakabhañjanam -yamalārjunakabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria