Declension table of ?yajñavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeyajñavṛkṣaḥ yajñavṛkṣau yajñavṛkṣāḥ
Vocativeyajñavṛkṣa yajñavṛkṣau yajñavṛkṣāḥ
Accusativeyajñavṛkṣam yajñavṛkṣau yajñavṛkṣān
Instrumentalyajñavṛkṣeṇa yajñavṛkṣābhyām yajñavṛkṣaiḥ yajñavṛkṣebhiḥ
Dativeyajñavṛkṣāya yajñavṛkṣābhyām yajñavṛkṣebhyaḥ
Ablativeyajñavṛkṣāt yajñavṛkṣābhyām yajñavṛkṣebhyaḥ
Genitiveyajñavṛkṣasya yajñavṛkṣayoḥ yajñavṛkṣāṇām
Locativeyajñavṛkṣe yajñavṛkṣayoḥ yajñavṛkṣeṣu

Compound yajñavṛkṣa -

Adverb -yajñavṛkṣam -yajñavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria