Declension table of ?yajñadruh

Deva

MasculineSingularDualPlural
Nominativeyajñadhruṭ yajñadhruk yajñadruhau yajñadruhaḥ
Vocativeyajñadhruṭ yajñadhruk yajñadruhau yajñadruhaḥ
Accusativeyajñadruham yajñadruhau yajñadruhaḥ
Instrumentalyajñadruhā yajñadhruḍbhyām yajñadhrugbhyām yajñadhruḍbhiḥ yajñadhrugbhiḥ
Dativeyajñadruhe yajñadhruḍbhyām yajñadhrugbhyām yajñadhruḍbhyaḥ yajñadhrugbhyaḥ
Ablativeyajñadruhaḥ yajñadhruḍbhyām yajñadhrugbhyām yajñadhruḍbhyaḥ yajñadhrugbhyaḥ
Genitiveyajñadruhaḥ yajñadruhoḥ yajñadruhām
Locativeyajñadruhi yajñadruhoḥ yajñadhruṭsu yajñadhrukṣu

Compound yajñadhruk - yajñadhruṭ -

Adverb -yajñadhruk -yajñadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria