Declension table of ?yajñabhāgeśvara

Deva

MasculineSingularDualPlural
Nominativeyajñabhāgeśvaraḥ yajñabhāgeśvarau yajñabhāgeśvarāḥ
Vocativeyajñabhāgeśvara yajñabhāgeśvarau yajñabhāgeśvarāḥ
Accusativeyajñabhāgeśvaram yajñabhāgeśvarau yajñabhāgeśvarān
Instrumentalyajñabhāgeśvareṇa yajñabhāgeśvarābhyām yajñabhāgeśvaraiḥ yajñabhāgeśvarebhiḥ
Dativeyajñabhāgeśvarāya yajñabhāgeśvarābhyām yajñabhāgeśvarebhyaḥ
Ablativeyajñabhāgeśvarāt yajñabhāgeśvarābhyām yajñabhāgeśvarebhyaḥ
Genitiveyajñabhāgeśvarasya yajñabhāgeśvarayoḥ yajñabhāgeśvarāṇām
Locativeyajñabhāgeśvare yajñabhāgeśvarayoḥ yajñabhāgeśvareṣu

Compound yajñabhāgeśvara -

Adverb -yajñabhāgeśvaram -yajñabhāgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria